A 431-8 Siddhāntatattvaviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/8
Title: Siddhāntatattvaviveka
Dimensions: 26.7 x 12.3 cm x 73 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2829
Remarks:
Reel No. A 431-8 Inventory No. 64714
Title Siddhāntatattvaviveka
Author Kamalākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, available up to the chapter grahaspaṣṭādhikāra
Size 27.0 x 12.5 cm
Folios 73
Lines per Folio 11
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2829
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
brahmāṃḍodara[[madhyagā]]vanijalāgnyūrdhvendupūrvagrahar-
kṣordhvasthapravahaṃtigolaracanā sṛṣṭir yathāvat sthitā
kāle smin grahane(!) vyaye sti satataṃ yasmād iyaṃ taj japa-
tyādyaṃ nirguṇam īśam avyayapara brahmaikatattvaṃ śubhaṃ |[[1]]
yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ |
brahmādīnāṃ vibhuḥ soyaṃ vyaktībhūtaḥ sanātanaḥ [[2]]
brahāṃḍāṃtas tamo haṃtā bhagavān tejasāṃ nidhiḥ |
nāmnāniruddhaḥ kālātmā sūryo yaṃ seviteti(!) ca | [[3]] (fol. 1v1–4)
End
parātmanānyathocchedān mahato syālpadṛkphalāt |
sarvajñasyāsyatatvākter(!) brahmāpyaṃtaṃ na yāsyati |
śrutayo pi stuvaṃtyenaṃ kālātmānam anekadhā
kam arhi saurakālāhyā svīyasasiddhye kṣitau || || (fol. 73v9–11)
Sub-colophon
|| iti śrīkamalākaraviracite siddhāṃtatattvaviveke grahaspaṣṭādhikāraḥ || (fol. 7v10–11)
<< after the sub-colophon is available>>
digdeśakālāḥ sakalopayuktā
vineśvaraṃ syān na vidaṃti tajjñā
jñātuṃ ca tān gola-
Microfilm Details
Reel No. A 431/8
Date of Filming 09-10-1972
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-12-2007
Bibliography