A 431-8 Siddhāntatattvaviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/8
Title: Siddhāntatattvaviveka
Dimensions: 26.7 x 12.3 cm x 73 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2829
Remarks:


Reel No. A 431-8 Inventory No. 64714

Title Siddhāntatattvaviveka

Author Kamalākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available up to the chapter grahaspaṣṭādhikāra

Size 27.0 x 12.5 cm

Folios 73

Lines per Folio 11

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2829

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

brahmāṃḍodara[[madhyagā]]vanijalāgnyūrdhvendupūrvagrahar-

kṣordhvasthapravahaṃtigolaracanā sṛṣṭir yathāvat sthitā

kāle smin grahane(!) vyaye sti satataṃ yasmād iyaṃ taj japa-

tyādyaṃ nirguṇam īśam avyayapara brahmaikatattvaṃ śubhaṃ |[[1]]

yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ |

brahmādīnāṃ vibhuḥ soyaṃ vyaktībhūtaḥ sanātanaḥ [[2]]

brahāṃḍāṃtas tamo haṃtā bhagavān tejasāṃ nidhiḥ |

nāmnāniruddhaḥ kālātmā sūryo yaṃ seviteti(!) ca | [[3]] (fol. 1v1–4)

End

parātmanānyathocchedān mahato syālpadṛkphalāt |

sarvajñasyāsyatatvākter(!) brahmāpyaṃtaṃ na yāsyati |

śrutayo pi stuvaṃtyenaṃ kālātmānam anekadhā

kam arhi saurakālāhyā svīyasasiddhye kṣitau || || (fol. 73v9–11)

Sub-colophon

|| iti śrīkamalākaraviracite siddhāṃtatattvaviveke grahaspaṣṭādhikāraḥ || (fol. 7v10–11)

<< after the sub-colophon is available>>

digdeśakālāḥ sakalopayuktā

vineśvaraṃ syān na vidaṃti tajjñā

jñātuṃ ca tān gola- 

Microfilm Details

Reel No. A 431/8

Date of Filming 09-10-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-12-2007

Bibliography